A 583-1 Siddhāntakaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 583/1
Title: Siddhāntakaumudī
Dimensions: 24 x 10.5 cm x 89 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 3/445
Remarks:
Reel No. A 583-1 Inventory No. 64532
Title Siddhāntakaumudī
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.0 x 10.5 cm
Folios 89
Foliation figures in both margins on the verso, in the left-hand margin under the abbreviation si kau. and in the right- hand margin under the word rāmaḥ
Illustrations pictures on fol. 1r
Place of Deposit NAK
Accession No. 3/445
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīsarasvatyai namaḥ
śrīgurave namaḥ
munitrayaṃ namaskṛtya taduktīḥ(!) paribhāvya ca.
vaiyākaraṇasiddhāṃtakaumudīyaṃ viracyate 1
aiuṇ. ṛlṛk. eoṅ.aiauc. hayavaṭ. laṇ. ñmaṅaṇanam. jhabhañ. ghaḍhadhaṣ. jabagaḍadaś. khaphachaṭhathacaṭatav. kapay. śaṣāsar. hal. iti māheśvarāṇi sūtrāṇyaṇyādi. saṃjñārthāṇi (fol. 1v1–3)
End
gāṇapataṃ. gāṇapatyo(!) maṃtra iti tu prāmādikam eva. dityadityādityāpatyuttarapadāsapaḥ, dityādibhyaḥ patyuttarapadāvaprāgdīvyatī(!) yiṣu artheṣu rā(!)paḥ syād aṇopavādaḥ daityaḥ aditeḥ ādityasya vā ādityaḥ prājāpatyaḥ yamādyetikāśikāyāṃ. yāmyaḥ pṛthivyā ñāñau. pārthivā. pārthivīdevādyañañau. daivyaṃ. daivaṃ . ya(!)hi ṣāṣṭhilopaś ca. bāhyaṃ. īkakava. vāhīkaḥ sthāmnokāraḥ aśvatthāmaḥ pṛtho[ḥ] (fol. 89v8–11)
Colophon
(fol. )
Microfilm Details
Reel No. A 583/1
Date of Filming 27-05-1973
Exposures 92
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 25-03-2009
Bibliography