A 583-1 Siddhāntakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 583/1
Title: Siddhāntakaumudī
Dimensions: 24 x 10.5 cm x 89 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 3/445
Remarks:


Reel No. A 583-1 Inventory No. 64532

Title Siddhāntakaumudī

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 10.5 cm

Folios 89

Foliation figures in both margins on the verso, in the left-hand margin under the abbreviation si kau. and in the right- hand margin under the word rāmaḥ

Illustrations pictures on fol. 1r

Place of Deposit NAK

Accession No. 3/445

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīsarasvatyai namaḥ

śrīgurave namaḥ

munitrayaṃ namaskṛtya taduktīḥ(!) paribhāvya ca.

vaiyākaraṇasiddhāṃtakaumudīyaṃ viracyate 1

aiuṇ. ṛlṛk. eoṅ.aiauc. hayavaṭ. laṇ. ñmaṅaṇanam. jhabhañ. ghaḍhadhaṣ. jabagaḍadaś. khaphachaṭhathacaṭatav. kapay. śaṣāsar. hal. iti māheśvarāṇi sūtrāṇyaṇyādi. saṃjñārthāṇi (fol. 1v1–3)

End

gāṇapataṃ. gāṇapatyo(!) maṃtra iti tu prāmādikam eva. dityadityādityāpatyuttarapadāsapaḥ, dityādibhyaḥ patyuttarapadāvaprāgdīvyatī(!) yiṣu artheṣu rā(!)paḥ syād aṇopavādaḥ daityaḥ aditeḥ ādityasya vā ādityaḥ prājāpatyaḥ yamādyetikāśikāyāṃ. yāmyaḥ pṛthivyā ñāñau. pārthivā. pārthivīdevādyañañau. daivyaṃ. daivaṃ . ya(!)hi ṣāṣṭhilopaś ca. bāhyaṃ. īkakava. vāhīkaḥ sthāmnokāraḥ aśvatthāmaḥ pṛtho[ḥ] (fol. 89v8–11)

Colophon

 (fol. )

Microfilm Details

Reel No. A 583/1

Date of Filming 27-05-1973

Exposures 92

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 25-03-2009

Bibliography